B 324-6 Adbhutasāgara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 324/6
Title: Adbhutasāgara
Dimensions: 49.6 x 10.7 cm x 194 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/295
Remarks:
Reel No. B 324-6 Inventory No. 227
Title Adbhutasāgara
Author Vallālasena
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 49.3 x 10.3 cm
Folios 189
Lines per Folio 8
Foliation figures in the middle of the right-hand margin on the verso
Scribe Bhāgirāma Pradhānāṅga / Ratnākara
Date of Copying SAM (NS) 803
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/295
Manuscript Features
Part of the colophon is in Newari.
Two folios containing text from the Dhūmraketunirṇaya have been added after the colophon, and they are followed by four folios containing a table of contents of the present text.
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
āvṛttānāgatātītasūkṣmasākṣātpradarśanaṃ, |
parāṃ (!) jyotir ivānantaṃ, jyotiṣas tad upāsmahe ||
nṛpa- †ṣṭhusupanaprāṃśu,† nakhāṃśumañjarīkaiḥ |
-yad ojo †ciyam† ā(2)satenduvaṃśyāḥ ||
bhajā (!) tejas teṣām iyam asahamāneva vasudhā,
dvidhā bhāve bhāvan navaśakalabhāvaṃ gatavatī |
yaśolepānāṃ tad vilasitam aho naiva hata (!) yad
vinī (!) brahmāṇḍasthavirapiṭharīkarpparapuṭaḥ ||
bhuvaḥ kāñcīlīlā(3)caturacaturaṃbhodhilaharī,
parītāyā bharttā jani vijayasenaḥ śaśikulaiḥ |
yadīyair adyāpi pracitabhujatejaḥ sahacarair
yaśobhiḥ śobhante paridhipariṇatvā (!) iva diśaḥ || (fol. 1v1–3)
End
krīḍataḥ salile daṃtau yadi nāgasya bhajyate ||
tataś cet patito duṣṭaḥ suvṛṣṭim abhinirddiśet ||
pradakṣiṇāvarttar ibho da(3)ntabhaṃgo yadā bhavet |
bhūpateḥ putralābhāya, tannimittaṃ tadā bhavet ||
dantino madhyabhāgāc ca, kariṇaḥ śoṇitaṃ sravet |
putralābhāya nṛpate,s tad abhikṣemakārakaṃ || (fol. 189v2–3)
Colophon
iti śrīmahārājādhirājaniḥśaṅkaśaṅka(4)raśrīmadvallālasenadevaviracite śrīadbhutasāgare gajadāntanirūpanaṃ || || ❁ || samvat 803 māghavadi, ṣaṣṭhī || śrīratnākareṇa likhitaṃ, adbhutasāgaram iti || ||
śrīgaṇeśāya namaḥ (5) ❖
raṇe paryyaṭantaṃ jitāmitramallaṃ,
nirīkṣyāribhūpāḥ kurupā babhūvuḥ |
bhayabhrāntacittāḥ paritrāṇaheto,s
tvadīyaṃ padāmbhojayugmaṃ praṇemuḥ || ||
śubhaṃ bhavatu || oṃ namo bhagavate vāsudevāya || ○ ||
(6) thva kunhu śrīśrīsumatijayajitāmitramalladevasana, bhāgirāmapradhānāṅgayā velaśa adbhutasāgara cocakā, saṃpūrṇna yāṅā dina guro || || thva adbhutasāgala mahāyatnana dayakā , anaherā (7) yāyamateva, yatnapūrvvakana nidānayāya māla (fol. 189v3–7)
Microfilm Details
Reel No. B 324/06
Date of Filming 19-07-1972
Exposures 198
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 17v–18r, 87v and 88r
Catalogued by BK/JU
Date 13-09-2005
Bibliography