B 324-6 Adbhutasāgara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/6
Title: Adbhutasāgara
Dimensions: 49.6 x 10.7 cm x 194 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/295
Remarks:


Reel No. B 324-6 Inventory No. 227

Title Adbhutasāgara

Author Vallālasena

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 49.3 x 10.3 cm

Folios 189

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Scribe Bhāgirāma Pradhānāṅga / Ratnākara

Date of Copying SAM (NS) 803

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/295

Manuscript Features

Part of the colophon is in Newari.

Two folios containing text from the Dhūmraketunirṇaya have been added after the colophon, and they are followed by four folios containing a table of contents of the present text.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

āvṛttānāgatātītasūkṣmasākṣātpradarśanaṃ, |

parāṃ (!) jyotir ivānantaṃ, jyotiṣas tad upāsmahe ||

nṛpa- †ṣṭhusupanaprāṃśu,† nakhāṃśumañjarīkaiḥ |

-yad ojo †ciyam† ā(2)satenduvaṃśyāḥ ||

bhajā (!) tejas teṣām iyam asahamāneva vasudhā,

dvidhā bhāve bhāvan navaśakalabhāvaṃ gatavatī |

yaśolepānāṃ tad vilasitam aho naiva hata (!) yad

vinī (!) brahmāṇḍasthavirapiṭharīkarpparapuṭaḥ ||

bhuvaḥ kāñcīlīlā(3)caturacaturaṃbhodhilaharī,

parītāyā bharttā jani vijayasenaḥ śaśikulaiḥ |

yadīyair adyāpi pracitabhujatejaḥ sahacarair

yaśobhiḥ śobhante paridhipariṇatvā (!) iva diśaḥ || (fol. 1v1–3)

End

krīḍataḥ salile daṃtau yadi nāgasya bhajyate ||

tataś cet patito duṣṭaḥ suvṛṣṭim abhinirddiśet ||

pradakṣiṇāvarttar ibho da(3)ntabhaṃgo yadā bhavet |

bhūpateḥ putralābhāya, tannimittaṃ tadā bhavet ||

dantino madhyabhāgāc ca, kariṇaḥ śoṇitaṃ sravet |

putralābhāya nṛpate,s tad abhikṣemakārakaṃ || (fol. 189v2–3)

Colophon

iti śrīmahārājādhirājaniḥśaṅkaśaṅka(4)raśrīmadvallālasenadevaviracite śrīadbhutasāgare gajadāntanirūpanaṃ || || ❁ || samvat 803 māghavadi, ṣaṣṭhī || śrīratnākareṇa likhitaṃ, adbhutasāgaram iti || ||

śrīgaṇeśāya namaḥ (5) ❖

raṇe paryyaṭantaṃ jitāmitramallaṃ,

nirīkṣyāribhūpāḥ kurupā babhūvuḥ |

bhayabhrāntacittāḥ paritrāṇaheto,s

tvadīyaṃ padāmbhojayugmaṃ praṇemuḥ || ||

śubhaṃ bhavatu || oṃ namo bhagavate vāsudevāya || ○ ||

(6) thva kunhu śrīśrīsumatijayajitāmitramalladevasana, bhāgirāmapradhānāṅgayā velaśa adbhutasāgara cocakā, saṃpūrṇna yāṅā dina guro || || thva adbhutasāgala mahāyatnana dayakā , anaherā (7) yāyamateva, yatnapūrvvakana nidānayāya māla (fol. 189v3–7)

Microfilm Details

Reel No. B 324/06

Date of Filming 19-07-1972

Exposures 198

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r, 87v and 88r

Catalogued by BK/JU

Date 13-09-2005

Bibliography